आस्तिकता _āstikatā _त्व _tva _आस्तिक्यम् _āstikyam

आस्तिकता _āstikatā _त्व _tva _आस्तिक्यम् _āstikyam
आस्तिकता त्व आस्तिक्यम् 1 Belief in God and another world; आस्तिक्यशुद्धमवतः प्रियधर्म धर्मम् Ki.18.43.
-2 Piety, faith, belief; ज्ञानं विज्ञानमास्तिक्यम् Bg.18.42; आस्तिक्यं श्रद्दधानता परमार्थेष्वागमार्थेषु Śaṅkara.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”